कृदन्तरूपाणि - नि + द्राह् - द्राहृँ निद्राक्षये निक्षेप इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निद्राहणम्
अनीयर्
निद्राहणीयः - निद्राहणीया
ण्वुल्
निद्राहकः - निद्राहिका
तुमुँन्
निद्राहितुम्
तव्य
निद्राहितव्यः - निद्राहितव्या
तृच्
निद्राहिता - निद्राहित्री
ल्यप्
निद्राह्य
क्तवतुँ
निद्राहितवान् - निद्राहितवती
क्त
निद्राहितः - निद्राहिता
शानच्
निद्राहमाणः - निद्राहमाणा
ण्यत्
निद्राह्यः - निद्राह्या
अच्
निद्राहः - निद्राहा
घञ्
निद्राहः
निद्राहा


सनादि प्रत्ययाः

उपसर्गाः