कृदन्तरूपाणि - परा + द्राह् - द्राहृँ निद्राक्षये निक्षेप इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराद्राहणम्
अनीयर्
पराद्राहणीयः - पराद्राहणीया
ण्वुल्
पराद्राहकः - पराद्राहिका
तुमुँन्
पराद्राहितुम्
तव्य
पराद्राहितव्यः - पराद्राहितव्या
तृच्
पराद्राहिता - पराद्राहित्री
ल्यप्
पराद्राह्य
क्तवतुँ
पराद्राहितवान् - पराद्राहितवती
क्त
पराद्राहितः - पराद्राहिता
शानच्
पराद्राहमाणः - पराद्राहमाणा
ण्यत्
पराद्राह्यः - पराद्राह्या
अच्
पराद्राहः - पराद्राहा
घञ्
पराद्राहः
पराद्राहा


सनादि प्रत्ययाः

उपसर्गाः