कृदन्तरूपाणि - सु + द्राह् - द्राहृँ निद्राक्षये निक्षेप इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुद्राहणम्
अनीयर्
सुद्राहणीयः - सुद्राहणीया
ण्वुल्
सुद्राहकः - सुद्राहिका
तुमुँन्
सुद्राहितुम्
तव्य
सुद्राहितव्यः - सुद्राहितव्या
तृच्
सुद्राहिता - सुद्राहित्री
ल्यप्
सुद्राह्य
क्तवतुँ
सुद्राहितवान् - सुद्राहितवती
क्त
सुद्राहितः - सुद्राहिता
शानच्
सुद्राहमाणः - सुद्राहमाणा
ण्यत्
सुद्राह्यः - सुद्राह्या
अच्
सुद्राहः - सुद्राहा
घञ्
सुद्राहः
सुद्राहा


सनादि प्रत्ययाः

उपसर्गाः