कृदन्तरूपाणि - सम् + द्राह् - द्राहृँ निद्राक्षये निक्षेप इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्द्राहणम् / संद्राहणम्
अनीयर्
सन्द्राहणीयः / संद्राहणीयः - सन्द्राहणीया / संद्राहणीया
ण्वुल्
सन्द्राहकः / संद्राहकः - सन्द्राहिका / संद्राहिका
तुमुँन्
सन्द्राहितुम् / संद्राहितुम्
तव्य
सन्द्राहितव्यः / संद्राहितव्यः - सन्द्राहितव्या / संद्राहितव्या
तृच्
सन्द्राहिता / संद्राहिता - सन्द्राहित्री / संद्राहित्री
ल्यप्
सन्द्राह्य / संद्राह्य
क्तवतुँ
सन्द्राहितवान् / संद्राहितवान् - सन्द्राहितवती / संद्राहितवती
क्त
सन्द्राहितः / संद्राहितः - सन्द्राहिता / संद्राहिता
शानच्
सन्द्राहमाणः / संद्राहमाणः - सन्द्राहमाणा / संद्राहमाणा
ण्यत्
सन्द्राह्यः / संद्राह्यः - सन्द्राह्या / संद्राह्या
अच्
सन्द्राहः / संद्राहः - सन्द्राहा - संद्राहा
घञ्
सन्द्राहः / संद्राहः
सन्द्राहा / संद्राहा


सनादि प्रत्ययाः

उपसर्गाः