कृदन्तरूपाणि - आङ् + द्राह् - द्राहृँ निद्राक्षये निक्षेप इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आद्राहणम्
अनीयर्
आद्राहणीयः - आद्राहणीया
ण्वुल्
आद्राहकः - आद्राहिका
तुमुँन्
आद्राहितुम्
तव्य
आद्राहितव्यः - आद्राहितव्या
तृच्
आद्राहिता - आद्राहित्री
ल्यप्
आद्राह्य
क्तवतुँ
आद्राहितवान् - आद्राहितवती
क्त
आद्राहितः - आद्राहिता
शानच्
आद्राहमाणः - आद्राहमाणा
ण्यत्
आद्राह्यः - आद्राह्या
अच्
आद्राहः - आद्राहा
घञ्
आद्राहः
आद्राहा


सनादि प्रत्ययाः

उपसर्गाः