कृदन्तरूपाणि - वि + द्राह् - द्राहृँ निद्राक्षये निक्षेप इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विद्राहणम्
अनीयर्
विद्राहणीयः - विद्राहणीया
ण्वुल्
विद्राहकः - विद्राहिका
तुमुँन्
विद्राहितुम्
तव्य
विद्राहितव्यः - विद्राहितव्या
तृच्
विद्राहिता - विद्राहित्री
ल्यप्
विद्राह्य
क्तवतुँ
विद्राहितवान् - विद्राहितवती
क्त
विद्राहितः - विद्राहिता
शानच्
विद्राहमाणः - विद्राहमाणा
ण्यत्
विद्राह्यः - विद्राह्या
अच्
विद्राहः - विद्राहा
घञ्
विद्राहः
विद्राहा


सनादि प्रत्ययाः

उपसर्गाः