कृदन्तरूपाणि - अभि + द्राह् - द्राहृँ निद्राक्षये निक्षेप इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिद्राहणम्
अनीयर्
अभिद्राहणीयः - अभिद्राहणीया
ण्वुल्
अभिद्राहकः - अभिद्राहिका
तुमुँन्
अभिद्राहितुम्
तव्य
अभिद्राहितव्यः - अभिद्राहितव्या
तृच्
अभिद्राहिता - अभिद्राहित्री
ल्यप्
अभिद्राह्य
क्तवतुँ
अभिद्राहितवान् - अभिद्राहितवती
क्त
अभिद्राहितः - अभिद्राहिता
शानच्
अभिद्राहमाणः - अभिद्राहमाणा
ण्यत्
अभिद्राह्यः - अभिद्राह्या
अच्
अभिद्राहः - अभिद्राहा
घञ्
अभिद्राहः
अभिद्राहा


सनादि प्रत्ययाः

उपसर्गाः