कृदन्तरूपाणि - निर् + द्राह् - द्राहृँ निद्राक्षये निक्षेप इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्द्राहणम्
अनीयर्
निर्द्राहणीयः - निर्द्राहणीया
ण्वुल्
निर्द्राहकः - निर्द्राहिका
तुमुँन्
निर्द्राहितुम्
तव्य
निर्द्राहितव्यः - निर्द्राहितव्या
तृच्
निर्द्राहिता - निर्द्राहित्री
ल्यप्
निर्द्राह्य
क्तवतुँ
निर्द्राहितवान् - निर्द्राहितवती
क्त
निर्द्राहितः - निर्द्राहिता
शानच्
निर्द्राहमाणः - निर्द्राहमाणा
ण्यत्
निर्द्राह्यः - निर्द्राह्या
अच्
निर्द्राहः - निर्द्राहा
घञ्
निर्द्राहः
निर्द्राहा


सनादि प्रत्ययाः

उपसर्गाः