कृदन्तरूपाणि - परि + द्राह् - द्राहृँ निद्राक्षये निक्षेप इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिद्राहणम्
अनीयर्
परिद्राहणीयः - परिद्राहणीया
ण्वुल्
परिद्राहकः - परिद्राहिका
तुमुँन्
परिद्राहितुम्
तव्य
परिद्राहितव्यः - परिद्राहितव्या
तृच्
परिद्राहिता - परिद्राहित्री
ल्यप्
परिद्राह्य
क्तवतुँ
परिद्राहितवान् - परिद्राहितवती
क्त
परिद्राहितः - परिद्राहिता
शानच्
परिद्राहमाणः - परिद्राहमाणा
ण्यत्
परिद्राह्यः - परिद्राह्या
अच्
परिद्राहः - परिद्राहा
घञ्
परिद्राहः
परिद्राहा


सनादि प्रत्ययाः

उपसर्गाः