कृदन्तरूपाणि - द्राह् + णिच् - द्राहृँ निद्राक्षये निक्षेप इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
द्राहणम्
अनीयर्
द्राहणीयः - द्राहणीया
ण्वुल्
द्राहकः - द्राहिका
तुमुँन्
द्राहयितुम्
तव्य
द्राहयितव्यः - द्राहयितव्या
तृच्
द्राहयिता - द्राहयित्री
क्त्वा
द्राहयित्वा
क्तवतुँ
द्राहितवान् - द्राहितवती
क्त
द्राहितः - द्राहिता
शतृँ
द्राहयन् - द्राहयन्ती
शानच्
द्राहयमाणः - द्राहयमाणा
यत्
द्राह्यः - द्राह्या
अच्
द्राहः - द्राहा
युच्
द्राहणा


सनादि प्रत्ययाः

उपसर्गाः