कृदन्तरूपाणि - द्राह् + सन् - द्राहृँ निद्राक्षये निक्षेप इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दिद्राहिषणम्
अनीयर्
दिद्राहिषणीयः - दिद्राहिषणीया
ण्वुल्
दिद्राहिषकः - दिद्राहिषिका
तुमुँन्
दिद्राहिषितुम्
तव्य
दिद्राहिषितव्यः - दिद्राहिषितव्या
तृच्
दिद्राहिषिता - दिद्राहिषित्री
क्त्वा
दिद्राहिषित्वा
क्तवतुँ
दिद्राहिषितवान् - दिद्राहिषितवती
क्त
दिद्राहिषितः - दिद्राहिषिता
शानच्
दिद्राहिषमाणः - दिद्राहिषमाणा
यत्
दिद्राहिष्यः - दिद्राहिष्या
अच्
दिद्राहिषः - दिद्राहिषा
घञ्
दिद्राहिषः
दिद्राहिषा


सनादि प्रत्ययाः

उपसर्गाः