कृदन्तरूपाणि - द्राह् + णिच्+सन् - द्राहृँ निद्राक्षये निक्षेप इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दिद्राहयिषणम्
अनीयर्
दिद्राहयिषणीयः - दिद्राहयिषणीया
ण्वुल्
दिद्राहयिषकः - दिद्राहयिषिका
तुमुँन्
दिद्राहयिषितुम्
तव्य
दिद्राहयिषितव्यः - दिद्राहयिषितव्या
तृच्
दिद्राहयिषिता - दिद्राहयिषित्री
क्त्वा
दिद्राहयिषित्वा
क्तवतुँ
दिद्राहयिषितवान् - दिद्राहयिषितवती
क्त
दिद्राहयिषितः - दिद्राहयिषिता
शतृँ
दिद्राहयिषन् - दिद्राहयिषन्ती
शानच्
दिद्राहयिषमाणः - दिद्राहयिषमाणा
यत्
दिद्राहयिष्यः - दिद्राहयिष्या
अच्
दिद्राहयिषः - दिद्राहयिषा
घञ्
दिद्राहयिषः
दिद्राहयिषा


सनादि प्रत्ययाः

उपसर्गाः