कृदन्तरूपाणि - सु + स्कम्भ् - स्कम्भुँ रोधन इत्येके स्तम्भ इति माधवः - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुस्कम्भनम्
अनीयर्
सुस्कम्भनीयः - सुस्कम्भनीया
ण्वुल्
सुस्कम्भकः - सुस्कम्भिका
तुमुँन्
सुस्कम्भितुम्
तव्य
सुस्कम्भितव्यः - सुस्कम्भितव्या
तृच्
सुस्कम्भिता - सुस्कम्भित्री
ल्यप्
सुस्कभ्य
क्तवतुँ
सुस्कब्धवान् - सुस्कब्धवती
क्त
सुस्कब्धः - सुस्कब्धा
शतृँ
सुस्कभ्नुवन् / सुस्कभ्नन् - सुस्कभ्नुवती / सुस्कभ्नती
ण्यत्
सुस्कम्भ्यः - सुस्कम्भ्या
अच्
सुस्कम्भः - सुस्कम्भा
घञ्
सुस्कम्भः
क्तिन्
सुस्कब्धिः
सुस्कम्भा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः