कृदन्तरूपाणि - निर् + स्कम्भ् - स्कम्भुँ रोधन इत्येके स्तम्भ इति माधवः - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निस्कम्भनम् / निःस्कम्भनम् / निस्स्कम्भनम्
अनीयर्
निस्कम्भनीयः / निःस्कम्भनीयः / निस्स्कम्भनीयः - निस्कम्भनीया / निःस्कम्भनीया / निस्स्कम्भनीया
ण्वुल्
निस्कम्भकः / निःस्कम्भकः / निस्स्कम्भकः - निस्कम्भिका / निःस्कम्भिका / निस्स्कम्भिका
तुमुँन्
निस्कम्भितुम् / निःस्कम्भितुम् / निस्स्कम्भितुम्
तव्य
निस्कम्भितव्यः / निःस्कम्भितव्यः / निस्स्कम्भितव्यः - निस्कम्भितव्या / निःस्कम्भितव्या / निस्स्कम्भितव्या
तृच्
निस्कम्भिता / निःस्कम्भिता / निस्स्कम्भिता - निस्कम्भित्री / निःस्कम्भित्री / निस्स्कम्भित्री
ल्यप्
निस्कभ्य / निःस्कभ्य / निस्स्कभ्य
क्तवतुँ
निस्कब्धवान् / निःस्कब्धवान् / निस्स्कब्धवान् - निस्कब्धवती / निःस्कब्धवती / निस्स्कब्धवती
क्त
निस्कब्धः / निःस्कब्धः / निस्स्कब्धः - निस्कब्धा / निःस्कब्धा / निस्स्कब्धा
शतृँ
निस्कभ्नुवन् / निःस्कभ्नुवन् / निस्स्कभ्नुवन् / निस्कभ्नन् / निःस्कभ्नन् / निस्स्कभ्नन् - निस्कभ्नुवती / निःस्कभ्नुवती / निस्स्कभ्नुवती / निस्कभ्नती / निःस्कभ्नती / निस्स्कभ्नती
ण्यत्
निस्कम्भ्यः / निःस्कम्भ्यः / निस्स्कम्भ्यः - निस्कम्भ्या / निःस्कम्भ्या / निस्स्कम्भ्या
अच्
निस्कम्भः / निःस्कम्भः / निस्स्कम्भः - निस्कम्भा - निःस्कम्भा - निस्स्कम्भा
घञ्
निस्कम्भः / निःस्कम्भः / निस्स्कम्भः
क्तिन्
निस्कब्धिः / निःस्कब्धिः / निस्स्कब्धिः
निस्कम्भा / निःस्कम्भा / निस्स्कम्भा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः