कृदन्तरूपाणि - वि + स्कम्भ् - स्कम्भुँ रोधन इत्येके स्तम्भ इति माधवः - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विष्कम्भनम्
अनीयर्
विष्कम्भनीयः - विष्कम्भनीया
ण्वुल्
विष्कम्भकः - विष्कम्भिका
तुमुँन्
विष्कम्भितुम्
तव्य
विष्कम्भितव्यः - विष्कम्भितव्या
तृच्
विष्कम्भिता - विष्कम्भित्री
ल्यप्
विष्कभ्य
क्तवतुँ
विष्कब्धवान् - विष्कब्धवती
क्त
विष्कब्धः - विष्कब्धा
शतृँ
विष्कभ्नुवन् / विष्कभ्नन् - विष्कभ्नुवती / विष्कभ्नती
ण्यत्
विष्कम्भ्यः - विष्कम्भ्या
अच्
विष्कम्भः - विष्कम्भा
घञ्
विष्कम्भः
क्तिन्
विष्कब्धिः
विष्कम्भा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः