कृदन्तरूपाणि - परि + स्कम्भ् - स्कम्भुँ रोधन इत्येके स्तम्भ इति माधवः - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिस्कम्भनम्
अनीयर्
परिस्कम्भनीयः - परिस्कम्भनीया
ण्वुल्
परिस्कम्भकः - परिस्कम्भिका
तुमुँन्
परिस्कम्भितुम्
तव्य
परिस्कम्भितव्यः - परिस्कम्भितव्या
तृच्
परिस्कम्भिता - परिस्कम्भित्री
ल्यप्
परिस्कभ्य
क्तवतुँ
परिस्कब्धवान् - परिस्कब्धवती
क्त
परिस्कब्धः - परिस्कब्धा
शतृँ
परिस्कभ्नुवन् / परिस्कभ्नन् - परिस्कभ्नुवती / परिस्कभ्नती
ण्यत्
परिस्कम्भ्यः - परिस्कम्भ्या
अच्
परिस्कम्भः - परिस्कम्भा
घञ्
परिस्कम्भः
क्तिन्
परिस्कब्धिः
परिस्कम्भा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः