कृदन्तरूपाणि - प्र + स्कम्भ् - स्कम्भुँ रोधन इत्येके स्तम्भ इति माधवः - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रस्कम्भनम्
अनीयर्
प्रस्कम्भनीयः - प्रस्कम्भनीया
ण्वुल्
प्रस्कम्भकः - प्रस्कम्भिका
तुमुँन्
प्रस्कम्भितुम्
तव्य
प्रस्कम्भितव्यः - प्रस्कम्भितव्या
तृच्
प्रस्कम्भिता - प्रस्कम्भित्री
ल्यप्
प्रस्कभ्य
क्तवतुँ
प्रस्कब्धवान् - प्रस्कब्धवती
क्त
प्रस्कब्धः - प्रस्कब्धा
शतृँ
प्रस्कभ्नुवन् / प्रस्कभ्नन् - प्रस्कभ्नुवती / प्रस्कभ्नती
ण्यत्
प्रस्कम्भ्यः - प्रस्कम्भ्या
अच्
प्रस्कम्भः - प्रस्कम्भा
घञ्
प्रस्कम्भः
क्तिन्
प्रस्कब्धिः
प्रस्कम्भा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः