कृदन्तरूपाणि - अनु + स्कम्भ् - स्कम्भुँ रोधन इत्येके स्तम्भ इति माधवः - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुस्कम्भनम्
अनीयर्
अनुस्कम्भनीयः - अनुस्कम्भनीया
ण्वुल्
अनुस्कम्भकः - अनुस्कम्भिका
तुमुँन्
अनुस्कम्भितुम्
तव्य
अनुस्कम्भितव्यः - अनुस्कम्भितव्या
तृच्
अनुस्कम्भिता - अनुस्कम्भित्री
ल्यप्
अनुस्कभ्य
क्तवतुँ
अनुस्कब्धवान् - अनुस्कब्धवती
क्त
अनुस्कब्धः - अनुस्कब्धा
शतृँ
अनुस्कभ्नुवन् / अनुस्कभ्नन् - अनुस्कभ्नुवती / अनुस्कभ्नती
ण्यत्
अनुस्कम्भ्यः - अनुस्कम्भ्या
अच्
अनुस्कम्भः - अनुस्कम्भा
घञ्
अनुस्कम्भः
क्तिन्
अनुस्कब्धिः
अनुस्कम्भा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः