कृदन्तरूपाणि - अति + स्कम्भ् - स्कम्भुँ रोधन इत्येके स्तम्भ इति माधवः - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिस्कम्भनम्
अनीयर्
अतिस्कम्भनीयः - अतिस्कम्भनीया
ण्वुल्
अतिस्कम्भकः - अतिस्कम्भिका
तुमुँन्
अतिस्कम्भितुम्
तव्य
अतिस्कम्भितव्यः - अतिस्कम्भितव्या
तृच्
अतिस्कम्भिता - अतिस्कम्भित्री
ल्यप्
अतिस्कभ्य
क्तवतुँ
अतिस्कब्धवान् - अतिस्कब्धवती
क्त
अतिस्कब्धः - अतिस्कब्धा
शतृँ
अतिस्कभ्नुवन् / अतिस्कभ्नन् - अतिस्कभ्नुवती / अतिस्कभ्नती
ण्यत्
अतिस्कम्भ्यः - अतिस्कम्भ्या
अच्
अतिस्कम्भः - अतिस्कम्भा
घञ्
अतिस्कम्भः
क्तिन्
अतिस्कब्धिः
अतिस्कम्भा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः