कृदन्तरूपाणि - उप + स्कम्भ् - स्कम्भुँ रोधन इत्येके स्तम्भ इति माधवः - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपस्कम्भनम्
अनीयर्
उपस्कम्भनीयः - उपस्कम्भनीया
ण्वुल्
उपस्कम्भकः - उपस्कम्भिका
तुमुँन्
उपस्कम्भितुम्
तव्य
उपस्कम्भितव्यः - उपस्कम्भितव्या
तृच्
उपस्कम्भिता - उपस्कम्भित्री
ल्यप्
उपस्कभ्य
क्तवतुँ
उपस्कब्धवान् - उपस्कब्धवती
क्त
उपस्कब्धः - उपस्कब्धा
शतृँ
उपस्कभ्नुवन् / उपस्कभ्नन् - उपस्कभ्नुवती / उपस्कभ्नती
ण्यत्
उपस्कम्भ्यः - उपस्कम्भ्या
अच्
उपस्कम्भः - उपस्कम्भा
घञ्
उपस्कम्भः
क्तिन्
उपस्कब्धिः
उपस्कम्भा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः