कृदन्तरूपाणि - आङ् + स्कम्भ् - स्कम्भुँ रोधन इत्येके स्तम्भ इति माधवः - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आस्कम्भनम्
अनीयर्
आस्कम्भनीयः - आस्कम्भनीया
ण्वुल्
आस्कम्भकः - आस्कम्भिका
तुमुँन्
आस्कम्भितुम्
तव्य
आस्कम्भितव्यः - आस्कम्भितव्या
तृच्
आस्कम्भिता - आस्कम्भित्री
ल्यप्
आस्कभ्य
क्तवतुँ
आस्कब्धवान् - आस्कब्धवती
क्त
आस्कब्धः - आस्कब्धा
शतृँ
आस्कभ्नुवन् / आस्कभ्नन् - आस्कभ्नुवती / आस्कभ्नती
ण्यत्
आस्कम्भ्यः - आस्कम्भ्या
अच्
आस्कम्भः - आस्कम्भा
घञ्
आस्कम्भः
क्तिन्
आस्कब्धिः
आस्कम्भा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः