कृदन्तरूपाणि - परा + स्कम्भ् - स्कम्भुँ रोधन इत्येके स्तम्भ इति माधवः - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परास्कम्भनम्
अनीयर्
परास्कम्भनीयः - परास्कम्भनीया
ण्वुल्
परास्कम्भकः - परास्कम्भिका
तुमुँन्
परास्कम्भितुम्
तव्य
परास्कम्भितव्यः - परास्कम्भितव्या
तृच्
परास्कम्भिता - परास्कम्भित्री
ल्यप्
परास्कभ्य
क्तवतुँ
परास्कब्धवान् - परास्कब्धवती
क्त
परास्कब्धः - परास्कब्धा
शतृँ
परास्कभ्नुवन् / परास्कभ्नन् - परास्कभ्नुवती / परास्कभ्नती
ण्यत्
परास्कम्भ्यः - परास्कम्भ्या
अच्
परास्कम्भः - परास्कम्भा
घञ्
परास्कम्भः
क्तिन्
परास्कब्धिः
परास्कम्भा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः