कृदन्तरूपाणि - अप + स्कम्भ् - स्कम्भुँ रोधन इत्येके स्तम्भ इति माधवः - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपस्कम्भनम्
अनीयर्
अपस्कम्भनीयः - अपस्कम्भनीया
ण्वुल्
अपस्कम्भकः - अपस्कम्भिका
तुमुँन्
अपस्कम्भितुम्
तव्य
अपस्कम्भितव्यः - अपस्कम्भितव्या
तृच्
अपस्कम्भिता - अपस्कम्भित्री
ल्यप्
अपस्कभ्य
क्तवतुँ
अपस्कब्धवान् - अपस्कब्धवती
क्त
अपस्कब्धः - अपस्कब्धा
शतृँ
अपस्कभ्नुवन् / अपस्कभ्नन् - अपस्कभ्नुवती / अपस्कभ्नती
ण्यत्
अपस्कम्भ्यः - अपस्कम्भ्या
अच्
अपस्कम्भः - अपस्कम्भा
घञ्
अपस्कम्भः
क्तिन्
अपस्कब्धिः
अपस्कम्भा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः