कृदन्तरूपाणि - अव + स्कम्भ् - स्कम्भुँ रोधन इत्येके स्तम्भ इति माधवः - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवस्कम्भनम्
अनीयर्
अवस्कम्भनीयः - अवस्कम्भनीया
ण्वुल्
अवस्कम्भकः - अवस्कम्भिका
तुमुँन्
अवस्कम्भितुम्
तव्य
अवस्कम्भितव्यः - अवस्कम्भितव्या
तृच्
अवस्कम्भिता - अवस्कम्भित्री
ल्यप्
अवस्कभ्य
क्तवतुँ
अवस्कब्धवान् - अवस्कब्धवती
क्त
अवस्कब्धः - अवस्कब्धा
शतृँ
अवस्कभ्नुवन् / अवस्कभ्नन् - अवस्कभ्नुवती / अवस्कभ्नती
ण्यत्
अवस्कम्भ्यः - अवस्कम्भ्या
अच्
अवस्कम्भः - अवस्कम्भा
घञ्
अवस्कम्भः
क्तिन्
अवस्कब्धिः
अवस्कम्भा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः