कृदन्तरूपाणि - दुर् + स्कम्भ् - स्कम्भुँ रोधन इत्येके स्तम्भ इति माधवः - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुस्कम्भनम् / दुःस्कम्भनम् / दुस्स्कम्भनम्
अनीयर्
दुस्कम्भनीयः / दुःस्कम्भनीयः / दुस्स्कम्भनीयः - दुस्कम्भनीया / दुःस्कम्भनीया / दुस्स्कम्भनीया
ण्वुल्
दुस्कम्भकः / दुःस्कम्भकः / दुस्स्कम्भकः - दुस्कम्भिका / दुःस्कम्भिका / दुस्स्कम्भिका
तुमुँन्
दुस्कम्भितुम् / दुःस्कम्भितुम् / दुस्स्कम्भितुम्
तव्य
दुस्कम्भितव्यः / दुःस्कम्भितव्यः / दुस्स्कम्भितव्यः - दुस्कम्भितव्या / दुःस्कम्भितव्या / दुस्स्कम्भितव्या
तृच्
दुस्कम्भिता / दुःस्कम्भिता / दुस्स्कम्भिता - दुस्कम्भित्री / दुःस्कम्भित्री / दुस्स्कम्भित्री
ल्यप्
दुस्कभ्य / दुःस्कभ्य / दुस्स्कभ्य
क्तवतुँ
दुस्कब्धवान् / दुःस्कब्धवान् / दुस्स्कब्धवान् - दुस्कब्धवती / दुःस्कब्धवती / दुस्स्कब्धवती
क्त
दुस्कब्धः / दुःस्कब्धः / दुस्स्कब्धः - दुस्कब्धा / दुःस्कब्धा / दुस्स्कब्धा
शतृँ
दुस्कभ्नुवन् / दुःस्कभ्नुवन् / दुस्स्कभ्नुवन् / दुस्कभ्नन् / दुःस्कभ्नन् / दुस्स्कभ्नन् - दुस्कभ्नुवती / दुःस्कभ्नुवती / दुस्स्कभ्नुवती / दुस्कभ्नती / दुःस्कभ्नती / दुस्स्कभ्नती
ण्यत्
दुस्कम्भ्यः / दुःस्कम्भ्यः / दुस्स्कम्भ्यः - दुस्कम्भ्या / दुःस्कम्भ्या / दुस्स्कम्भ्या
अच्
दुस्कम्भः / दुःस्कम्भः / दुस्स्कम्भः - दुस्कम्भा - दुःस्कम्भा - दुस्स्कम्भा
घञ्
दुस्कम्भः / दुःस्कम्भः / दुस्स्कम्भः
क्तिन्
दुस्कब्धिः / दुःस्कब्धिः / दुस्स्कब्धिः
दुस्कम्भा / दुःस्कम्भा / दुस्स्कम्भा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः