कृदन्तरूपाणि - अधि + स्कम्भ् - स्कम्भुँ रोधन इत्येके स्तम्भ इति माधवः - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिस्कम्भनम्
अनीयर्
अधिस्कम्भनीयः - अधिस्कम्भनीया
ण्वुल्
अधिस्कम्भकः - अधिस्कम्भिका
तुमुँन्
अधिस्कम्भितुम्
तव्य
अधिस्कम्भितव्यः - अधिस्कम्भितव्या
तृच्
अधिस्कम्भिता - अधिस्कम्भित्री
ल्यप्
अधिस्कभ्य
क्तवतुँ
अधिस्कब्धवान् - अधिस्कब्धवती
क्त
अधिस्कब्धः - अधिस्कब्धा
शतृँ
अधिस्कभ्नुवन् / अधिस्कभ्नन् - अधिस्कभ्नुवती / अधिस्कभ्नती
ण्यत्
अधिस्कम्भ्यः - अधिस्कम्भ्या
अच्
अधिस्कम्भः - अधिस्कम्भा
घञ्
अधिस्कम्भः
क्तिन्
अधिस्कब्धिः
अधिस्कम्भा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः