कृदन्तरूपाणि - अभि + स्कम्भ् - स्कम्भुँ रोधन इत्येके स्तम्भ इति माधवः - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिस्कम्भनम्
अनीयर्
अभिस्कम्भनीयः - अभिस्कम्भनीया
ण्वुल्
अभिस्कम्भकः - अभिस्कम्भिका
तुमुँन्
अभिस्कम्भितुम्
तव्य
अभिस्कम्भितव्यः - अभिस्कम्भितव्या
तृच्
अभिस्कम्भिता - अभिस्कम्भित्री
ल्यप्
अभिस्कभ्य
क्तवतुँ
अभिस्कब्धवान् - अभिस्कब्धवती
क्त
अभिस्कब्धः - अभिस्कब्धा
शतृँ
अभिस्कभ्नुवन् / अभिस्कभ्नन् - अभिस्कभ्नुवती / अभिस्कभ्नती
ण्यत्
अभिस्कम्भ्यः - अभिस्कम्भ्या
अच्
अभिस्कम्भः - अभिस्कम्भा
घञ्
अभिस्कम्भः
क्तिन्
अभिस्कब्धिः
अभिस्कम्भा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः