कृदन्तरूपाणि - सु + भू - भू प्राप्तौ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुभावनम् / सुभवनम्
अनीयर्
सुभावनीयः / सुभवनीयः - सुभावनीया / सुभवनीया
ण्वुल्
सुभावकः - सुभाविका
तुमुँन्
सुभावयितुम् / सुभवितुम्
तव्य
सुभावयितव्यः / सुभवितव्यः - सुभावयितव्या / सुभवितव्या
तृच्
सुभावयिता / सुभविता - सुभावयित्री / सुभवित्री
ल्यप्
सुभाव्य / सुभूय
क्तवतुँ
सुभावितवान् / सुभूतवान् - सुभावितवती / सुभूतवती
क्त
सुभावितः / सुभूतः - सुभाविता / सुभूता
शतृँ
सुभावयन् / सुभवन् - सुभावयन्ती / सुभवन्ती
शानच्
सुभावयमानः / सुभवमानः - सुभावयमाना / सुभवमाना
यत्
सुभाव्यः / सुभव्यः - सुभाव्या / सुभव्या
ण्यत्
सुभाव्यः - सुभाव्या
अच्
सुभावः / सुभवः - सुभावा - सुभवा
अप्
सुभवः
क्तिन्
सुभूतिः
युच्
सुभावना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः