कृदन्तरूपाणि - नि + भू - भू प्राप्तौ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निभावनम् / निभवनम्
अनीयर्
निभावनीयः / निभवनीयः - निभावनीया / निभवनीया
ण्वुल्
निभावकः - निभाविका
तुमुँन्
निभावयितुम् / निभवितुम्
तव्य
निभावयितव्यः / निभवितव्यः - निभावयितव्या / निभवितव्या
तृच्
निभावयिता / निभविता - निभावयित्री / निभवित्री
ल्यप्
निभाव्य / निभूय
क्तवतुँ
निभावितवान् / निभूतवान् - निभावितवती / निभूतवती
क्त
निभावितः / निभूतः - निभाविता / निभूता
शतृँ
निभावयन् / निभवन् - निभावयन्ती / निभवन्ती
शानच्
निभावयमानः / निभवमानः - निभावयमाना / निभवमाना
यत्
निभाव्यः / निभव्यः - निभाव्या / निभव्या
ण्यत्
निभाव्यः - निभाव्या
अच्
निभावः / निभवः - निभावा - निभवा
अप्
निभवः
क्तिन्
निभूतिः
युच्
निभावना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः