कृदन्तरूपाणि - दुर् + भू - भू प्राप्तौ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्भावनम् / दुर्भवनम्
अनीयर्
दुर्भावनीयः / दुर्भवनीयः - दुर्भावनीया / दुर्भवनीया
ण्वुल्
दुर्भावकः - दुर्भाविका
तुमुँन्
दुर्भावयितुम् / दुर्भवितुम्
तव्य
दुर्भावयितव्यः / दुर्भवितव्यः - दुर्भावयितव्या / दुर्भवितव्या
तृच्
दुर्भावयिता / दुर्भविता - दुर्भावयित्री / दुर्भवित्री
ल्यप्
दुर्भाव्य / दुर्भूय
क्तवतुँ
दुर्भावितवान् / दुर्भूतवान् - दुर्भावितवती / दुर्भूतवती
क्त
दुर्भावितः / दुर्भूतः - दुर्भाविता / दुर्भूता
शतृँ
दुर्भावयन् / दुर्भवन् - दुर्भावयन्ती / दुर्भवन्ती
शानच्
दुर्भावयमानः / दुर्भवमानः - दुर्भावयमाना / दुर्भवमाना
यत्
दुर्भाव्यः / दुर्भव्यः - दुर्भाव्या / दुर्भव्या
ण्यत्
दुर्भाव्यः - दुर्भाव्या
अच्
दुर्भावः / दुर्भवः - दुर्भावा - दुर्भवा
अप्
दुर्भवः
क्तिन्
दुर्भूतिः
युच्
दुर्भावना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः