कृदन्तरूपाणि - प्र + भू - भू प्राप्तौ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रभावनम् / प्रभवनम्
अनीयर्
प्रभावनीयः / प्रभवनीयः - प्रभावनीया / प्रभवनीया
ण्वुल्
प्रभावकः - प्रभाविका
तुमुँन्
प्रभावयितुम् / प्रभवितुम्
तव्य
प्रभावयितव्यः / प्रभवितव्यः - प्रभावयितव्या / प्रभवितव्या
तृच्
प्रभावयिता / प्रभविता - प्रभावयित्री / प्रभवित्री
ल्यप्
प्रभाव्य / प्रभूय
क्तवतुँ
प्रभावितवान् / प्रभूतवान् - प्रभावितवती / प्रभूतवती
क्त
प्रभावितः / प्रभूतः - प्रभाविता / प्रभूता
शतृँ
प्रभावयन् / प्रभवन् - प्रभावयन्ती / प्रभवन्ती
शानच्
प्रभावयमानः / प्रभवमानः - प्रभावयमाना / प्रभवमाना
यत्
प्रभाव्यः / प्रभव्यः - प्रभाव्या / प्रभव्या
ण्यत्
प्रभाव्यः - प्रभाव्या
अच्
प्रभावः / प्रभवः - प्रभावा - प्रभवा
अप्
प्रभवः
क्तिन्
प्रभूतिः
युच्
प्रभावना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः