कृदन्तरूपाणि - अप + भू - भू प्राप्तौ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपभावनम् / अपभवनम्
अनीयर्
अपभावनीयः / अपभवनीयः - अपभावनीया / अपभवनीया
ण्वुल्
अपभावकः - अपभाविका
तुमुँन्
अपभावयितुम् / अपभवितुम्
तव्य
अपभावयितव्यः / अपभवितव्यः - अपभावयितव्या / अपभवितव्या
तृच्
अपभावयिता / अपभविता - अपभावयित्री / अपभवित्री
ल्यप्
अपभाव्य / अपभूय
क्तवतुँ
अपभावितवान् / अपभूतवान् - अपभावितवती / अपभूतवती
क्त
अपभावितः / अपभूतः - अपभाविता / अपभूता
शतृँ
अपभावयन् / अपभवन् - अपभावयन्ती / अपभवन्ती
शानच्
अपभावयमानः / अपभवमानः - अपभावयमाना / अपभवमाना
यत्
अपभाव्यः / अपभव्यः - अपभाव्या / अपभव्या
ण्यत्
अपभाव्यः - अपभाव्या
अच्
अपभावः / अपभवः - अपभावा - अपभवा
अप्
अपभवः
क्तिन्
अपभूतिः
युच्
अपभावना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः