कृदन्तरूपाणि - वि + भू - भू प्राप्तौ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विभावनम् / विभवनम्
अनीयर्
विभावनीयः / विभवनीयः - विभावनीया / विभवनीया
ण्वुल्
विभावकः - विभाविका
तुमुँन्
विभावयितुम् / विभवितुम्
तव्य
विभावयितव्यः / विभवितव्यः - विभावयितव्या / विभवितव्या
तृच्
विभावयिता / विभविता - विभावयित्री / विभवित्री
ल्यप्
विभाव्य / विभूय
क्तवतुँ
विभावितवान् / विभूतवान् - विभावितवती / विभूतवती
क्त
विभावितः / विभूतः - विभाविता / विभूता
शतृँ
विभावयन् / विभवन् - विभावयन्ती / विभवन्ती
शानच्
विभावयमानः / विभवमानः - विभावयमाना / विभवमाना
यत्
विभाव्यः / विभव्यः - विभाव्या / विभव्या
ण्यत्
विभाव्यः - विभाव्या
अच्
विभावः / विभवः - विभावा - विभवा
अप्
विभवः
क्तिन्
विभूतिः
युच्
विभावना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः