कृदन्तरूपाणि - अनु + भू - भू प्राप्तौ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुभावनम् / अनुभवनम्
अनीयर्
अनुभावनीयः / अनुभवनीयः - अनुभावनीया / अनुभवनीया
ण्वुल्
अनुभावकः - अनुभाविका
तुमुँन्
अनुभावयितुम् / अनुभवितुम्
तव्य
अनुभावयितव्यः / अनुभवितव्यः - अनुभावयितव्या / अनुभवितव्या
तृच्
अनुभावयिता / अनुभविता - अनुभावयित्री / अनुभवित्री
ल्यप्
अनुभाव्य / अनुभूय
क्तवतुँ
अनुभावितवान् / अनुभूतवान् - अनुभावितवती / अनुभूतवती
क्त
अनुभावितः / अनुभूतः - अनुभाविता / अनुभूता
शतृँ
अनुभावयन् / अनुभवन् - अनुभावयन्ती / अनुभवन्ती
शानच्
अनुभावयमानः / अनुभवमानः - अनुभावयमाना / अनुभवमाना
यत्
अनुभाव्यः / अनुभव्यः - अनुभाव्या / अनुभव्या
ण्यत्
अनुभाव्यः - अनुभाव्या
अच्
अनुभावः / अनुभवः - अनुभावा - अनुभवा
अप्
अनुभवः
क्तिन्
अनुभूतिः
युच्
अनुभावना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः