कृदन्तरूपाणि - उप + भू - भू प्राप्तौ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपभावनम् / उपभवनम्
अनीयर्
उपभावनीयः / उपभवनीयः - उपभावनीया / उपभवनीया
ण्वुल्
उपभावकः - उपभाविका
तुमुँन्
उपभावयितुम् / उपभवितुम्
तव्य
उपभावयितव्यः / उपभवितव्यः - उपभावयितव्या / उपभवितव्या
तृच्
उपभावयिता / उपभविता - उपभावयित्री / उपभवित्री
ल्यप्
उपभाव्य / उपभूय
क्तवतुँ
उपभावितवान् / उपभूतवान् - उपभावितवती / उपभूतवती
क्त
उपभावितः / उपभूतः - उपभाविता / उपभूता
शतृँ
उपभावयन् / उपभवन् - उपभावयन्ती / उपभवन्ती
शानच्
उपभावयमानः / उपभवमानः - उपभावयमाना / उपभवमाना
यत्
उपभाव्यः / उपभव्यः - उपभाव्या / उपभव्या
ण्यत्
उपभाव्यः - उपभाव्या
अच्
उपभावः / उपभवः - उपभावा - उपभवा
अप्
उपभवः
क्तिन्
उपभूतिः
युच्
उपभावना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः