कृदन्तरूपाणि - प्रति + भू - भू प्राप्तौ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिभावनम् / प्रतिभवनम्
अनीयर्
प्रतिभावनीयः / प्रतिभवनीयः - प्रतिभावनीया / प्रतिभवनीया
ण्वुल्
प्रतिभावकः - प्रतिभाविका
तुमुँन्
प्रतिभावयितुम् / प्रतिभवितुम्
तव्य
प्रतिभावयितव्यः / प्रतिभवितव्यः - प्रतिभावयितव्या / प्रतिभवितव्या
तृच्
प्रतिभावयिता / प्रतिभविता - प्रतिभावयित्री / प्रतिभवित्री
ल्यप्
प्रतिभाव्य / प्रतिभूय
क्तवतुँ
प्रतिभावितवान् / प्रतिभूतवान् - प्रतिभावितवती / प्रतिभूतवती
क्त
प्रतिभावितः / प्रतिभूतः - प्रतिभाविता / प्रतिभूता
शतृँ
प्रतिभावयन् / प्रतिभवन् - प्रतिभावयन्ती / प्रतिभवन्ती
शानच्
प्रतिभावयमानः / प्रतिभवमानः - प्रतिभावयमाना / प्रतिभवमाना
यत्
प्रतिभाव्यः / प्रतिभव्यः - प्रतिभाव्या / प्रतिभव्या
ण्यत्
प्रतिभाव्यः - प्रतिभाव्या
अच्
प्रतिभावः / प्रतिभवः - प्रतिभावा - प्रतिभवा
अप्
प्रतिभवः
क्तिन्
प्रतिभूतिः
युच्
प्रतिभावना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः