कृदन्तरूपाणि - निर् + भू - भू प्राप्तौ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्भावनम् / निर्भवनम्
अनीयर्
निर्भावनीयः / निर्भवनीयः - निर्भावनीया / निर्भवनीया
ण्वुल्
निर्भावकः - निर्भाविका
तुमुँन्
निर्भावयितुम् / निर्भवितुम्
तव्य
निर्भावयितव्यः / निर्भवितव्यः - निर्भावयितव्या / निर्भवितव्या
तृच्
निर्भावयिता / निर्भविता - निर्भावयित्री / निर्भवित्री
ल्यप्
निर्भाव्य / निर्भूय
क्तवतुँ
निर्भावितवान् / निर्भूतवान् - निर्भावितवती / निर्भूतवती
क्त
निर्भावितः / निर्भूतः - निर्भाविता / निर्भूता
शतृँ
निर्भावयन् / निर्भवन् - निर्भावयन्ती / निर्भवन्ती
शानच्
निर्भावयमानः / निर्भवमानः - निर्भावयमाना / निर्भवमाना
यत्
निर्भाव्यः / निर्भव्यः - निर्भाव्या / निर्भव्या
ण्यत्
निर्भाव्यः - निर्भाव्या
अच्
निर्भावः / निर्भवः - निर्भावा - निर्भवा
अप्
निर्भवः
क्तिन्
निर्भूतिः
युच्
निर्भावना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः