कृदन्तरूपाणि - परा + भू - भू प्राप्तौ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराभावनम् / पराभवनम्
अनीयर्
पराभावनीयः / पराभवनीयः - पराभावनीया / पराभवनीया
ण्वुल्
पराभावकः - पराभाविका
तुमुँन्
पराभावयितुम् / पराभवितुम्
तव्य
पराभावयितव्यः / पराभवितव्यः - पराभावयितव्या / पराभवितव्या
तृच्
पराभावयिता / पराभविता - पराभावयित्री / पराभवित्री
ल्यप्
पराभाव्य / पराभूय
क्तवतुँ
पराभावितवान् / पराभूतवान् - पराभावितवती / पराभूतवती
क्त
पराभावितः / पराभूतः - पराभाविता / पराभूता
शतृँ
पराभावयन् / पराभवन् - पराभावयन्ती / पराभवन्ती
शानच्
पराभावयमानः / पराभवमानः - पराभावयमाना / पराभवमाना
यत्
पराभाव्यः / पराभव्यः - पराभाव्या / पराभव्या
ण्यत्
पराभाव्यः - पराभाव्या
अच्
पराभावः / पराभवः - पराभावा - पराभवा
अप्
पराभवः
क्तिन्
पराभूतिः
युच्
पराभावना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः