कृदन्तरूपाणि - अभि + भू - भू प्राप्तौ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिभावनम् / अभिभवनम्
अनीयर्
अभिभावनीयः / अभिभवनीयः - अभिभावनीया / अभिभवनीया
ण्वुल्
अभिभावकः - अभिभाविका
तुमुँन्
अभिभावयितुम् / अभिभवितुम्
तव्य
अभिभावयितव्यः / अभिभवितव्यः - अभिभावयितव्या / अभिभवितव्या
तृच्
अभिभावयिता / अभिभविता - अभिभावयित्री / अभिभवित्री
ल्यप्
अभिभाव्य / अभिभूय
क्तवतुँ
अभिभावितवान् / अभिभूतवान् - अभिभावितवती / अभिभूतवती
क्त
अभिभावितः / अभिभूतः - अभिभाविता / अभिभूता
शतृँ
अभिभावयन् / अभिभवन् - अभिभावयन्ती / अभिभवन्ती
शानच्
अभिभावयमानः / अभिभवमानः - अभिभावयमाना / अभिभवमाना
यत्
अभिभाव्यः / अभिभव्यः - अभिभाव्या / अभिभव्या
ण्यत्
अभिभाव्यः - अभिभाव्या
अच्
अभिभावः / अभिभवः - अभिभावा - अभिभवा
अप्
अभिभवः
क्तिन्
अभिभूतिः
युच्
अभिभावना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः