कृदन्तरूपाणि - उत् + भू - भू प्राप्तौ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्भावनम् / उद्भवनम्
अनीयर्
उद्भावनीयः / उद्भवनीयः - उद्भावनीया / उद्भवनीया
ण्वुल्
उद्भावकः - उद्भाविका
तुमुँन्
उद्भावयितुम् / उद्भवितुम्
तव्य
उद्भावयितव्यः / उद्भवितव्यः - उद्भावयितव्या / उद्भवितव्या
तृच्
उद्भावयिता / उद्भविता - उद्भावयित्री / उद्भवित्री
ल्यप्
उद्भाव्य / उद्भूय
क्तवतुँ
उद्भावितवान् / उद्भूतवान् - उद्भावितवती / उद्भूतवती
क्त
उद्भावितः / उद्भूतः - उद्भाविता / उद्भूता
शतृँ
उद्भावयन् / उद्भवन् - उद्भावयन्ती / उद्भवन्ती
शानच्
उद्भावयमानः / उद्भवमानः - उद्भावयमाना / उद्भवमाना
यत्
उद्भाव्यः / उद्भव्यः - उद्भाव्या / उद्भव्या
ण्यत्
उद्भाव्यः - उद्भाव्या
अच्
उद्भावः / उद्भवः - उद्भावा - उद्भवा
अप्
उद्भवः
क्तिन्
उद्भूतिः
युच्
उद्भावना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः