कृदन्तरूपाणि - अधि + भू - भू प्राप्तौ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिभावनम् / अधिभवनम्
अनीयर्
अधिभावनीयः / अधिभवनीयः - अधिभावनीया / अधिभवनीया
ण्वुल्
अधिभावकः - अधिभाविका
तुमुँन्
अधिभावयितुम् / अधिभवितुम्
तव्य
अधिभावयितव्यः / अधिभवितव्यः - अधिभावयितव्या / अधिभवितव्या
तृच्
अधिभावयिता / अधिभविता - अधिभावयित्री / अधिभवित्री
ल्यप्
अधिभाव्य / अधिभूय
क्तवतुँ
अधिभावितवान् / अधिभूतवान् - अधिभावितवती / अधिभूतवती
क्त
अधिभावितः / अधिभूतः - अधिभाविता / अधिभूता
शतृँ
अधिभावयन् / अधिभवन् - अधिभावयन्ती / अधिभवन्ती
शानच्
अधिभावयमानः / अधिभवमानः - अधिभावयमाना / अधिभवमाना
यत्
अधिभाव्यः / अधिभव्यः - अधिभाव्या / अधिभव्या
ण्यत्
अधिभाव्यः - अधिभाव्या
अच्
अधिभावः / अधिभवः - अधिभावा - अधिभवा
अप्
अधिभवः
क्तिन्
अधिभूतिः
युच्
अधिभावना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः