कृदन्तरूपाणि - परि + भू - भू प्राप्तौ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिभावनम् / परिभवनम्
अनीयर्
परिभावनीयः / परिभवनीयः - परिभावनीया / परिभवनीया
ण्वुल्
परिभावकः - परिभाविका
तुमुँन्
परिभावयितुम् / परिभवितुम्
तव्य
परिभावयितव्यः / परिभवितव्यः - परिभावयितव्या / परिभवितव्या
तृच्
परिभावयिता / परिभविता - परिभावयित्री / परिभवित्री
ल्यप्
परिभाव्य / परिभूय
क्तवतुँ
परिभावितवान् / परिभूतवान् - परिभावितवती / परिभूतवती
क्त
परिभावितः / परिभूतः - परिभाविता / परिभूता
शतृँ
परिभावयन् / परिभवन् - परिभावयन्ती / परिभवन्ती
शानच्
परिभावयमानः / परिभवमानः - परिभावयमाना / परिभवमाना
यत्
परिभाव्यः / परिभव्यः - परिभाव्या / परिभव्या
ण्यत्
परिभाव्यः - परिभाव्या
अच्
परिभावः / परिभवः - परिभावा - परिभवा
अप्
परिभवः
क्तिन्
परिभूतिः
युच्
परिभावना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः