कृदन्तरूपाणि - सु + फण् - फणँ गतौ गतिदीप्त्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुफणनम्
अनीयर्
सुफणनीयः - सुफणनीया
ण्वुल्
सुफाणकः - सुफाणिका
तुमुँन्
सुफणितुम्
तव्य
सुफणितव्यः - सुफणितव्या
तृच्
सुफणिता - सुफणित्री
ल्यप्
सुफण्य
क्तवतुँ
सुफाण्टवान् / सुफणितवान् - सुफाण्टवती / सुफणितवती
क्त
सुफाण्टः / सुफणितः - सुफाण्टा / सुफणिता
शतृँ
सुफणन् - सुफणन्ती
ण्यत्
सुफाण्यः - सुफाण्या
अच्
सुफणः - सुफणा
घञ्
सुफाणः
क्तिन्
सुफणितिः


सनादि प्रत्ययाः

उपसर्गाः