कृदन्तरूपाणि - वि + फण् - फणँ गतौ गतिदीप्त्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विफणनम्
अनीयर्
विफणनीयः - विफणनीया
ण्वुल्
विफाणकः - विफाणिका
तुमुँन्
विफणितुम्
तव्य
विफणितव्यः - विफणितव्या
तृच्
विफणिता - विफणित्री
ल्यप्
विफण्य
क्तवतुँ
विफाण्टवान् / विफणितवान् - विफाण्टवती / विफणितवती
क्त
विफाण्टः / विफणितः - विफाण्टा / विफणिता
शतृँ
विफणन् - विफणन्ती
ण्यत्
विफाण्यः - विफाण्या
अच्
विफणः - विफणा
घञ्
विफाणः
क्तिन्
विफणितिः


सनादि प्रत्ययाः

उपसर्गाः