कृदन्तरूपाणि - अभि + फण् - फणँ गतौ गतिदीप्त्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिफणनम्
अनीयर्
अभिफणनीयः - अभिफणनीया
ण्वुल्
अभिफाणकः - अभिफाणिका
तुमुँन्
अभिफणितुम्
तव्य
अभिफणितव्यः - अभिफणितव्या
तृच्
अभिफणिता - अभिफणित्री
ल्यप्
अभिफण्य
क्तवतुँ
अभिफाण्टवान् / अभिफणितवान् - अभिफाण्टवती / अभिफणितवती
क्त
अभिफाण्टः / अभिफणितः - अभिफाण्टा / अभिफणिता
शतृँ
अभिफणन् - अभिफणन्ती
ण्यत्
अभिफाण्यः - अभिफाण्या
अच्
अभिफणः - अभिफणा
घञ्
अभिफाणः
क्तिन्
अभिफणितिः


सनादि प्रत्ययाः

उपसर्गाः