कृदन्तरूपाणि - सम् + फण् - फणँ गतौ गतिदीप्त्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्फणनम् / संफणनम्
अनीयर्
सम्फणनीयः / संफणनीयः - सम्फणनीया / संफणनीया
ण्वुल्
सम्फाणकः / संफाणकः - सम्फाणिका / संफाणिका
तुमुँन्
सम्फणितुम् / संफणितुम्
तव्य
सम्फणितव्यः / संफणितव्यः - सम्फणितव्या / संफणितव्या
तृच्
सम्फणिता / संफणिता - सम्फणित्री / संफणित्री
ल्यप्
सम्फण्य / संफण्य
क्तवतुँ
सम्फाण्टवान् / संफाण्टवान् / सम्फणितवान् / संफणितवान् - सम्फाण्टवती / संफाण्टवती / सम्फणितवती / संफणितवती
क्त
सम्फाण्टः / संफाण्टः / सम्फणितः / संफणितः - सम्फाण्टा / संफाण्टा / सम्फणिता / संफणिता
शतृँ
सम्फणन् / संफणन् - सम्फणन्ती / संफणन्ती
ण्यत्
सम्फाण्यः / संफाण्यः - सम्फाण्या / संफाण्या
अच्
सम्फणः / संफणः - सम्फणा - संफणा
घञ्
सम्फाणः / संफाणः
क्तिन्
सम्फणितिः / संफणितिः


सनादि प्रत्ययाः

उपसर्गाः