कृदन्तरूपाणि - अप + फण् - फणँ गतौ गतिदीप्त्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपफणनम्
अनीयर्
अपफणनीयः - अपफणनीया
ण्वुल्
अपफाणकः - अपफाणिका
तुमुँन्
अपफणितुम्
तव्य
अपफणितव्यः - अपफणितव्या
तृच्
अपफणिता - अपफणित्री
ल्यप्
अपफण्य
क्तवतुँ
अपफाण्टवान् / अपफणितवान् - अपफाण्टवती / अपफणितवती
क्त
अपफाण्टः / अपफणितः - अपफाण्टा / अपफणिता
शतृँ
अपफणन् - अपफणन्ती
ण्यत्
अपफाण्यः - अपफाण्या
अच्
अपफणः - अपफणा
घञ्
अपफाणः
क्तिन्
अपफणितिः


सनादि प्रत्ययाः

उपसर्गाः