कृदन्तरूपाणि - दुस् + फण् - फणँ गतौ गतिदीप्त्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्फणनम्
अनीयर्
दुष्फणनीयः - दुष्फणनीया
ण्वुल्
दुष्फाणकः - दुष्फाणिका
तुमुँन्
दुष्फणितुम्
तव्य
दुष्फणितव्यः - दुष्फणितव्या
तृच्
दुष्फणिता - दुष्फणित्री
ल्यप्
दुष्फण्य
क्तवतुँ
दुष्फाण्टवान् / दुष्फणितवान् - दुष्फाण्टवती / दुष्फणितवती
क्त
दुष्फाण्टः / दुष्फणितः - दुष्फाण्टा / दुष्फणिता
शतृँ
दुष्फणन् - दुष्फणन्ती
ण्यत्
दुष्फाण्यः - दुष्फाण्या
अच्
दुष्फणः - दुष्फणा
घञ्
दुष्फाणः
क्तिन्
दुष्फणितिः


सनादि प्रत्ययाः

उपसर्गाः