कृदन्तरूपाणि - अधि + फण् - फणँ गतौ गतिदीप्त्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिफणनम्
अनीयर्
अधिफणनीयः - अधिफणनीया
ण्वुल्
अधिफाणकः - अधिफाणिका
तुमुँन्
अधिफणितुम्
तव्य
अधिफणितव्यः - अधिफणितव्या
तृच्
अधिफणिता - अधिफणित्री
ल्यप्
अधिफण्य
क्तवतुँ
अधिफाण्टवान् / अधिफणितवान् - अधिफाण्टवती / अधिफणितवती
क्त
अधिफाण्टः / अधिफणितः - अधिफाण्टा / अधिफणिता
शतृँ
अधिफणन् - अधिफणन्ती
ण्यत्
अधिफाण्यः - अधिफाण्या
अच्
अधिफणः - अधिफणा
घञ्
अधिफाणः
क्तिन्
अधिफणितिः


सनादि प्रत्ययाः

उपसर्गाः