कृदन्तरूपाणि - प्रति + फण् - फणँ गतौ गतिदीप्त्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिफणनम्
अनीयर्
प्रतिफणनीयः - प्रतिफणनीया
ण्वुल्
प्रतिफाणकः - प्रतिफाणिका
तुमुँन्
प्रतिफणितुम्
तव्य
प्रतिफणितव्यः - प्रतिफणितव्या
तृच्
प्रतिफणिता - प्रतिफणित्री
ल्यप्
प्रतिफण्य
क्तवतुँ
प्रतिफाण्टवान् / प्रतिफणितवान् - प्रतिफाण्टवती / प्रतिफणितवती
क्त
प्रतिफाण्टः / प्रतिफणितः - प्रतिफाण्टा / प्रतिफणिता
शतृँ
प्रतिफणन् - प्रतिफणन्ती
ण्यत्
प्रतिफाण्यः - प्रतिफाण्या
अच्
प्रतिफणः - प्रतिफणा
घञ्
प्रतिफाणः
क्तिन्
प्रतिफणितिः


सनादि प्रत्ययाः

उपसर्गाः